Sunday, 26 July 2020

पञ्चैताः मातरः स्मृताः

      

      अस्माकं भारतीयसंस्कृतौ महिलानां माहात्म्यं श्रेष्ठं भवति। "यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः" इति सूक्तिः स्त्रीणां श्रेष्ठत्वं द्रढयति। स्त्रीषु एताः पञ्चमहिलाः मातृसमाः,
ताः काः इति किञ्चित्  जानीमः-
1. गुरुपत्नी-गुरोः अर्थात् आचार्यस्य पत्नी।
2. राजपत्नी-राज्ञः अर्थात् अस्मान् यः शास्ति तस्य पत्नी।
3. ज्येष्ठपत्नी-अस्माकं ज्येष्ठाणां सहोदराणां अर्थात् अग्रजानां पत्न्यः (प्रजावत्यः)।
4. पत्नीमाता-श्वश्रूः अर्थात् स्वकीयायाः पत्न्याः माता।
5. स्वमाता-अस्माकं जनयित्री (जननी)।
गुरुपत्नी  राजपत्नी  ज्येष्ठपत्नी  तथैव  च।
पत्नीमाता  स्वमाता  च  पञ्चैताः  मातरः  स्मृताः॥
इति ताः स्तूयन्ते॥

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...