Saturday, 25 July 2020

श्रीमद्विहगेश्वरस्य वैनतेयस्य अवतारदिनवैभवम्


                                  Garuda, the carrier of Lord Visnu
      श्रीवैष्णवसंप्रदाये, प्रतिसंवत्सरं, दक्षिणायने, ग्रीष्मर्तौ, कटक-मासे, शुक्लपक्षे, (आषाढमासे) उत्तरफल्गुणी-नक्षत्र-युक्ते दिने, 
पञ्चम्यां शुभतिथौ, श्रीमतो भगवतो पक्षिराजस्य गरुडस्य जन्मदिनोत्सवः मन्यते। शार्वरी नाम संवत्सरे, दक्षिणायने, 
ग्रीष्मर्तौ, कटकमासे, शुक्लपक्षे (आषाढमासे) उत्तरफल्गुणी-नक्षत्र-
युक्ते अस्मिन् दिने (25.07.2020) पञ्चम्यां शुभतिथौ अर्थात् अद्य श्रीमतो भगवतो पक्षिराजस्य गरुडस्य जन्मदिनोत्सवः सर्वैः महता वैभवेन अभिनन्द्यते। । श्रीद्विहगेश्वरस्य वैनतेयस्य माहात्म्यं 
किञ्चित् जानीमः-
 1. गरुडः पक्षिषु श्रेष्ठत्वात् पक्षिराजः इति स्तूयते। भगवतो चतुर्मुखस्य पुत्रः कश्यपर्षिः, तस्य कद्रुः विनता इति द्वे पत्नी आस्ताम्। ते भगिन्यौ। तयोः ज्येष्ठा कद्रुः, कनिष्ठा विनता । कश्यपर्षेः कद्रोः च पुत्रत्वेन अनन्तातदयः नागरूपैः अजायन्त, कश्यपर्षेः विनतायाः च पुत्रत्वेन, अरुणेन सह गरुडः पक्षि-रूपेण अजायत ॥
 2. विनतायाः पुत्रः इति कारणात्  गरुडः, वैनतेयः इति मन्यते॥
 3.कद्रुः स्वकीयां अनुजां विनतां दासित्वेन बन्धीकृत्य, तां स्वपुत्रैः 
    नागैश्च निरीक्षितवती। तादृशस्थित्याः स्वमातरं विनतां, तस्याः 
    पुत्रः गरुडः, कद्रोः अभिसन्ध्यनुसारं, देवलोकं गत्वा, अमृतकलशं महेन्द्रात् प्राप्य, मुमुचे ॥
 4. तदात्वे तस्य शौर्यं दृष्ट्वा प्रीतः भगवान् श्रीमन्नारायणः तं गरुडं, स्वकीयं वाहनार्थं भवितुं वरं ददौ। तदा प्रभृति गरुडः भगवतः श्रीमन्नारायणस्य वाहनं, ध्वजः इति रूपं प्राप्तवान्। किञ्च गरुडः श्रीमन्नारायणस्य वाहनमभवत् इति कारणेन सः वेदात्मा च 
   अभवत्। सः "वेदात्मा विहगेश्वरः" इति स्तूयते। अनेन श्रीवैष्णव-संप्रदाये, श्रीमतो भगवतो पक्षिराजस्य गरुडस्य अधिकप्रामुख्यं भवति॥

              Garuda - Vehicle of Sri Maha Vishnu - Tirumala Tirupati Yatra        Tamilnadu Tourism: Nachiyar Koil (Thirunaraiyur Nambi Temple ...

 5.गरुडस्य गरुत्मान्, वैनतेयः, सुपर्णः, तार्क्ष्यः, खगेश्वरः, 
    नागान्तकः,  पन्नगाशनः, विष्णुरथः इत्यादीनि नामानि सन्ति॥
 6.अतः वयं सर्वे, अस्मिन् दिने भगवनन्तं पक्षिराजं गरुडं,
"कुङ्कुमाङ्कितवर्णाय  कुन्देन्दुधवलाय च।
  विष्णुवाह  नमस्तुभ्यं  पक्षिराजाय ते नमः"॥ इति स्तुत्वा
जीवने वृश्चिक-सरीसृप-सर्पादिविषजन्तूणां भयं विहाय सकलविधसौभाग्यं, सौमाङ्गल्यं च प्राप्य सुखं जीवामः॥ 

Garuda Facts for Kids

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...