Wednesday, 22 July 2020

अधिकनिद्रा त्याज्या



  Which is good for health, sleeping more or less? - Quora   

         लोकेऽस्मिन् मानवैः स्वजीवनयापनार्थं तेभ्यः विहितं 
कर्तव्यं तावत् तैः अनिवार्यतया करणीयमेव, निन्दितं कर्म दूरीकरणीयमेव इति  "निन्दितं कर्म न आचरेत्" इति लोकोक्त्या अवगम्यते। तेषु निन्दितकर्मसु बहुषु प्रथमा भवति अधिकनिद्रा। 
अमुं विषयमधिकृत्य किञ्चित् जानीमः-
  1.  "षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
    निद्रा तन्द्री भयं क्रोधः आलस्यं दीर्घसूत्रता॥" इति व्यासभगवान्       विदुरनीतिरूपेण धृतराष्ट्रमुखेन अस्मान् उपदिशति॥
  2.  "समये भोजनं निद्रा समये स्नानम् आचरेत्।
   व्यायामं समये कुर्यात् यमो भीतो गमिष्यति॥" इति       
   नीतिश्लोकः समययुक्ता निद्रा आवश्यकी इति द्योतयति॥  

   Practical Sanskrit: no substitute for hard work - उद्यमेन ...   

  3. " न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः"॥ इति       
       नीतिश्लोकः निद्रां विसृज्य प्रयत्नः कार्यः इति उपदिशति ॥

  4.  "युक्तस्वप्न-अवबोधस्य" इति श्रीमद्भगवद्गीतायां भगवान्
   श्रीकृष्णः, निद्रा समये कुर्यात् इति द्रढयति॥        
  5.  वयं अधिकनिद्रां कुर्मः चेत्,
  "रात्रिर्गमिष्यति भविष्यति सुप्रभातं
   भास्वानुदेति हसिष्यति पङ्कजश्रीः।
   इत्थं विचिन्तयति कोशगते द्विरेफे
   हा हन्त हन्त नलिनीं गज उज्जहार॥" इति श्लोके वर्ण्यमानः  
  भ्रमरः इव नितरां दुःखम् अनुभविष्यामः। अतः ताम्
 अधिकनिद्रां त्यजामः, सुखेन जीवामः॥
      
       Water Lily Flower Lotus Flower Bee Inside Stock Photos - Download ...  Baby in lotus flower. Baby in bee outfit sleeping in a giant lotus ...

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...