Monday, 20 July 2020

पुस्तकम्

  Sanskrit books of ancient India - Travel to India, Cheap Flights ... Image result for Image of books in many languages
सामाजिकस्य निरर्गलम् उत उत्कीलनं प्रतिभाशालिनां लेखकानाम् अधीनमिति विदुषां सम्मतिः। तद्विषयं प्रति किञ्चित् आलो(ड)चयामः-
1. पुस्तकानि अस्माकम् अपूर्वाणि मित्रभूतानि  तथा उत्कृष्टाः अध्यापकाश्च सन्ति। एतानि सदा आमात्याः उत मन्त्रिणः इव समुपदिश्य अस्माकं सन्मार्गबोधकानि भवन्ति॥
2. प्रतिदिनं प्रतिनिमिषं अस्मान् सर्वान् नूतनभुवं प्रति पुस्तकानि तथा तद्लेखकाष्च गमयन्ति॥
3. लोकप्रसिद्धानि पुस्तकानि सर्वाणि तत्तद्देशीय-तत्तज्जन-तत्तद्भाषाणां सभ्यताम् उत शिष्टाचारसम्पन्नतां घोष-यन्ति॥
4. प्रत्येकस्य देशस्य सभ्यता-संस्काराः-व्यवहाराः-पारम्पर्य-महोत्सवाः इति नानाविशिष्टविषयाः पुस्तकैः प्रकटी-क्रियन्ते॥
आवर्षं बहुषु दलेषु लघुकथात्मकानि, नीतिबोधकानि, विज्ञानज्ञापकानि इत्यादीनि पुस्तकानि प्रचार्य प्रसार्यन्ते॥

                What Is a Foreign Language? (with pictures)REST in many languages: English, Chinese, Czech, Dutch, Ge… | Flickr

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...