Saturday, 12 September 2020

निरुक्तम् Part III

 

पुरा निरुक्तग्रन्थानि बहूनि बहुभिर्महर्षिभिः कृतानि आसन्। पुरा यास्क-कालव-गार्भ्य-शाकपूणि-तैकिटिः इत्याख्याः महर्षयः, वेदार्थनिर्णये अनितरसाधारणसन्देहदूरीकर्तारः निरुक्तकर्तारः विररेजुः। तेषां कालस्तावत् नैरुक्तसमयः इति कथितोऽभवत्। एतैः कृतेषु निरुक्तग्रन्थेषु यास्कनिरुक्तमेव संप्रति उपलभ्यते॥

 

                              ..... अनुवर्तते.......,

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...