Sunday, 27 September 2020

ज्यौतिषंम् Part II

वेदस्य ज्योतिषामयनं चक्षुः इत्युच्यते। यज्ञानां विधानं कालस्य अपेक्षां प्रति विद्यते। अतः ज्यौतिषं कालविज्ञापकशास्त्रम् इत्यप्युच्यते। यज्ञादि क्रियाकलापाः नक्षत्र, तिथि, वासर, पक्ष, मास, ऋतु, अयन, संवत्सरादयः निश्चितरूपेण ज्यौतिषशास्त्राधीनाः। अत एवोच्यते-                       वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाभिपूर्वा विहिताश्च यज्ञाः।     तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेदयज्ञम्॥ 

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...