Wednesday, 9 September 2020

छन्दः शास्त्रम् Part III

 

"छद अपवारणे" इत्यस्मात् धातोरुत्पन्नोऽयं शब्दः छन्दः। महर्षिः यास्कः "छन्दांसि छन्दः" इति छन्दसां लक्षणमनुजग्राह अर्थात् छन्दः वेदस्य आवरणमुत आवरणयोग्यं साधनं भवतीत्यर्थः। महर्षिः कात्यायनः "यदक्षरपरिमाणं तच्छन्दः" अर्थात् अक्षराणां गणेषु, लघु(ह्रस्व)-गुरु(दीर्घ)क्रमानुसारं नियमं करोति इति उल्लिलेख॥

                              ..... अनुवर्तते.......,

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...