Thursday 22 August 2024

चेन्नैचतुश्श्लोकी

 



श्रीपार्थसारथेर्दिव्यं श्रीमत्कैरविणीतटम्।

कपालीश्वरदेवस्वं मयूराधीशितुस्स्थलम् ॥1॥

कालिकाम्बाकृपापूर्णं चेन्नकेशवपालितम् ।

मद्रासनगरं चैतत् जीयादाचन्द्रतारकम् ॥2॥

द्यौयस्स्पृशैर्भवनैर्युक्तं साण्णानगरगोपूरम्।

मद्रासपट्टणं रम्यं समेरीणोदधैस्तटम्     ॥3॥

आगन्तृभ्यः शुभदमधिकं चायुरारोग्यसौख्यं

खाद्यैः पानैर्बहुविधरसैः मोदयद्भाति चैदम्।

प्रीतां वृत्तिमिह जनगणाः श्रद्धयाऽन्वेषयन्तः

चेन्नैदेशं शरणसुखदं स्वेच्छयाऽऽयान्ति नित्यम् ॥4॥

No comments:

Post a Comment

ESSENCE OF NUMBERS - दश = TEN

  दश = TEN The number 10 has many special qualities, including:  Symbolism: In Pythagoreanism, 10 was considered the most perfect numbe...