Friday 2 July 2021

महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम् - Part II

महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम्

                                    प्रथमे सर्गे श्लोकाः (6 - 10) 


                                                            

1. निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः।

   तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम्॥6॥

सन्धि-विग्रह-यान-स्थान-द्वैधीभावं-समाश्रयादि राज्ञां व्यवहाराः अतिगभीराः भवन्ति। वयं चाराः अल्पमतयः मानवाः। वयं तादृशगभीरव्यवहारान् ज्ञातुं न शक्ताः। अतः अज-गजयोरन्तरं भवति तद् अनतरं अस्माकं तथा नृपाणां च व्यवहारेषु। एवं सत्यामपि वस्तुस्थितौ, दुर्योधनस्य विषये यदहं ज्ञातवान्, तत्सर्वं भवतः प्रभावादेव (भवतः प्रभावः एव कारणं भवति)॥6॥

2.    विशङ्कमानः भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः।

दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः॥7॥

दुर्योधनस्तु सकलसाधनसम्पदः। भवान् तावत् वनवासी, तथा सेनादिरहितः। तथापि सः, त्वत्तः पराजयं प्राप्स्यामि इति शङ्कते। सज्जनैः निन्दितेन द्यूतेन प्राप्तां महीं, नयेन लब्धा इति दर्शयितुं सः प्रयतमानः वर्तते॥7॥

3.  तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः।

समुन्नयन् भूतिमनार्यसङ्गमात् वरं विरोधोऽपि समं महात्मभिः॥8॥

स्वभावतः वक्रः वञ्चकश्च दुर्योधनः, तथापि सः, भवन्तमिव आत्मानमपि गुणगणान्वितं प्रदर्शयितुं वाञ्छति। तादृशैः सद्गुणैः सर्वत्र शुभ्रां कीर्तिं प्रसारयति। महापुरुषैः सह कृतः विरोधः यदि शुभं तन्यात्, तर्हि सः विरोधोऽपि श्रेयस्करः एव। यतो हि, नीचैः जनैःसह क्रियमाणात् सख्यादपि, ईषत् श्लाघार्हतां च लभते एव॥8॥ 

4.  कृतारिषड्वर्गजयेन मानवीं अगम्यरूपां पदवीं प्रपित्सुना।

विभज्य नक्तं दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम्॥9॥

सः दुर्योधनः, आत्मनः मनसि स्थितान् काम-क्रोध-मोह-लोभ-मद-मात्सर्यादि शत्रुभूतान् इन्द्रियान् विजित्य, आलस्यं च परित्यज्य, मनुना प्रोक्तेन धर्ममार्गेण राज्यं पालयितुम् इच्छति। स्वकर्तव्यं कार्यजातं चापि निर्वर्तयितुं, दिवा नक्तं विभज्य तदनुगुणं न्याय्येन मार्गेण च स्वसमीहितं साधयितुं, सः इदानीं प्रयत्नं वितनुते॥9॥

5.  सखीनिव प्रीतियुतोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः।

स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु-बन्धुताम्॥10॥

भृत्य-मित्र-बन्धूनाम् अनुरागं प्राप्तुम् इच्छन् सः दुर्योधनः, तेषां सर्वेषां विशिष्टं किमपि गौरवं वितरति। सः तथा विहरति भृत्येषु, यथा द्रष्टारः नराः भृत्यान्, दुर्योधनस्य सुहृदः मन्वते। अपि च, सुहृदां बन्धूनाम् आदरं करोति। एवमेव, बान्धवानां सर्वस्वाम्यं ददाति। अनेन विधिना पूजिताः ते भृत्य-मित्र-बन्धुजनाः सर्वेऽपि तस्मिन् दुर्योधने अनुरागं कुर्वन्ति॥10॥


                                            


No comments:

Post a Comment

TEACHING FROM YAJURVEDA

Yajurveda contains both prose passages called Yajus and Verses called Ruks.   The following is a Yajus generally sung at the end of a sacrif...