Thursday, 14 January 2021

श्रीमद्रामायणम् Part III

 श्रीमद्रामायणे आख्यानानि -

    आदिकाव्ये श्रीमद्रामायणे रामकथामतिरिच्य कानिचन मूलकथायाः सम्बद्धानि, कानिचन प्रासङ्गिकरूपेण च आख्यानानि उपलभ्यन्ते। तानि -

1. शुनःशेफाख्यानम् (हरिश्चन्द्रोपाख्यानम्) - अत्र महर्षिविश्वामित्रस्य उपदेशेन अजीगर्तपुत्रः शुनःशेफः वरुणदेवं पूजयित्वा स्वस्य प्राणरक्षां कृतवान्॥

2. ऋष्यशृङ्गाख्यानम् (बालकाण्डे) - ऋष्यशृङ्गः अङ्गदेशाधिपतेः रोमपादस्य जामाता आसीत्। एतस्यैव ऋष्यशृङ्गस्य आध्यक्ष्ये महाराजः दशरथः पुत्रकामेष्टियागं चकार॥

3. गङगावतरणाख्यानम् (बालकाण्डे) - राज्ञः सगरस्य अश्वमेधयज्ञादारभ्य तस्य प्रपौत्रेण भगीरथेन महता तपोबलेन पृथिव्यां गङगावतरणस्य कथा वर्णिता अस्ति॥

एतदतिरिच्य श्रीमद्रामायणे मरुतानामुत्पत्त्याख्यानम्, अहल्यो-द्धारणाख्यानम्, कार्तिकेयोत्पत्त्याख्यानम्, मैत्रावरुणाख्यानम्, अष्टावक्राख्यानम्, मेनका-विश्वामित्राख्यानम्, पुरूरवाख्यानम् इत्यादीनि उल्लिखितानि विराजन्ते॥

                                           
                                                         ..... अनुवर्तते.......,

Saturday, 2 January 2021

श्रीमद्रामायणम् Part II

 

श्रीमद्वाल्मीकिप्रणीतं श्रीमद्रामायणं भारतीयानामस्माकं जीवातुभूतम्। श्रीमद्वाल्मीकिना स्वेनैव कथितमुत प्रणीतं वाल्मीकेश्चरितं श्रीमदध्यात्मरामायणे अयोध्याकाण्डे षष्ठे सर्गे दृश्यते। तपस्वी वाल्मीकिः वामलूरा इति पिपीलिकाविशेषैस्सृष्टात् वल्मीकात् सञ्जातः अथवा वल्मीकनामकमुनिना कस्यांश्चित् सर्पाङ्गनायां जातः इति विषयः स्कन्दपुराणे वैशाखमाहात्म्ये लभ्यते। वस्तुतः अयं वाल्मीकिस्तावत् पूर्वं रत्नाकरो नामा कश्चित् निषादः(व्याधः उत किरातः) पथिकानां बाधकः तथा तेषां घर्षण-लुण्ठन-वञ्छन-हनन-परायणः। सप्तर्ष्युपदेशेन रामनामजपं कुर्वन् वल्मीकेनावृतोऽभवदित्यनेन वाल्मीकिरिति तैस्सप्तर्षिभिराहूतः॥

 

                                                     ..... अनुवर्तते.......,

Friday, 1 January 2021

इतिहासपुराणानि Part V - श्रीमद्रामायणम् Part I

 


आदिकविर्वाल्मीकिः, तेन विरचितं महाकाव्यं श्रीमद्रामायणं विशिष्टेनोदात्तत्वेन, भाषाया माधुर्य-ओज-प्रसादादिगुणैः समन्वितेन, रचनाशैल्याः प्राञ्चलतया, भावानानां मनोहारिण्या विवृत्त्या, सर्वेषां रसानां यथास्थानं उपन्यासात्, भारतीयायाः संस्कृतेः विशदं विवरणात्, तात्कालिकसभ्यतायाः सुस्पष्टचित्रणेन, आचारसंहितायाः सङ्कलनेन, नीतिशिक्षायाः सङ्ग्रहेण, आयुर्वेद-धनुर्वेद-गान्धर्ववेदादीनां यथायथञ्च उपयोगात्, गाम्भीर्येण, अर्थगौरवेण, ललितपदपद्धत्याः, अलङ्काराणां सुनियोजनेन, छन्दसां सङ्गीतात्मकत्वेन च विशालेऽस्मिन् काव्यमयाकाशे प्रकर्षेण चकास्तितमाम्। अत एव भूयो भूयो महाकाव्यमिदं संस्तूयते प्रशस्यते चाभिवन्द्यते इदानीमपि विद्वद्धौरेयैर्विदग्धैः इत्यत्र न कोऽपि संशयः॥

 

                           ..... अनुवर्तते.......,

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...