Sunday, 21 June 2020

रावणपुत्रस्य पितृभक्तिः



Is Indrajit more powerful than Ravana? - Quora

अद्य पितृदिवसः। तदर्थं मेघनादस्य(रावणस्य पुत्रः) पितृभक्तिं सङ्क्षेपेण सन्दर्भत्रयं सूचयामि।
1.  रावणस्य निर्देशानुसारं मेघनादः देवलोकं गत्वा युद्धं कृत्वा इन्द्रं जित्वा इन्द्रजित् इति नाम्ना विख्यातः अभवत्।
2.  हनुमतः लङ्काविजयसमये रावणस्य आज्ञानुसारं मेघ-नादः हनुमन्तं ब्रह्मास्त्रेण बध्वा रावणसभाम् आनीतवान्।
3. राम-रावणसङ्ग्रामे मेघनादः स्वशक्त्या नागास्त्रम् उप-युज्य लक्ष्मणं सम्मोहनम् अकरोत्।

No comments:

Post a Comment

BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I

    Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link:   @Amaz...