Friday, 7 September 2018

नीलकण्ठदीक्षितस्य आनन्दसागरस्तवे श्रीदेवीमीनाक्षीमहिमा Part -II


                Image result for image of poet Nilakanta dikshita

किञ्चिन्मया श्रुतिषु किञ्चिरिवागमेषु                       
शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित्।                   
आघ्रातमस्ति यदतो भवतीं वरीतुं                         
गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा।। 33।।           
इत्यस्मिँञ्छ्लोके गोप्त्रीति पदप्रयोगेन गोप्तृत्ववरणाख्यं 
शरणागतेरन्यतराङ्गं सूचयति। ततः,

ब्रह्मैवमेवमहमेष तदाप्त्युपाय                    
इत्यागमार्थविधुराः प्रथमे दयार्हाः।                            त्वद्रक्षकत्त्वगुणमात्रविदो द्वितीया                            
इत्यर्थये सदधिकारनिरूपणाय।।34।।                          
इति शेलोके कार्पण्यं द्योतयति। मध्ये,      अव्याजसुन्दरमनुत्तरमप्रमेयम्                               
अप्राकृतं परममङ्गलमङ्घ्रिपद्मम्।                                सन्दर्शयेदपि सकृद्भवतीति दयार्द्रा                           
द्रष्टास्मि केन तदहं तु विलोचनेन।।61।                       
इति श्लोके परममङ्गलं तवाङ्घ्रिपद्मं केन विलोचनेन 
अहं द्रष्टास्मि इति पृष्ट्वा सर्वं द्रष्टुं नेत्रं ददातु इति प्रार्थयति। 
अन्ते च अन्ते च, 
"त्वत्सन्निधानरहितो मम माऽस्तु                   
त्वत्तत्त्वबोधरहिता मम माऽस्तु विद्या।              
त्वत्पादभक्तिरहितो मम माऽस्तु वंशः                   
त्वच्चिन्तया विरहितं मम माऽस्तु चायुः।।104।।"                     इति शेलोके देवीमीनाक्ष्यधीनं सर्वं भवतु तद्रहितं माऽस्तु 
इति प्रार्थयति।  परमावसाने महाकविः दीक्षितः            
"चतुरध्यायीरूपं कलहंसव्यञ्जनं जगन्मातुः।             
अपरब्रह्ममयं वपुरन्तः शशिखण्डमण्डनमुपासे।।106।।
वाग्रूपिणीं देवीं तथा अर्थस्वरूपिणं परमेश्वरं तदुभयरूपात्मकपरब्रह्मस्वरूपात्मिकां श्रीमीनाक्षीमुपासे इति 
हंसपदेन वैराग्यं शशीति चन्द्रपदेन ज्ञानं च द्योतयति। एवं 
मीनाक्षीदेवीदर्शन-श्रवण-वन्दन-चिन्तन-कीर्तनादि स्वकीये 
अक्षिणी यथाधिकारं विनियुज्य आनन्दसागरस्तवे स्वयं निमज्य तत्पठितृवक्तृश्रोतॄनपि मज्जयति नीलकण्ठदीक्षितः।।

समापनम् –
     कण्णप्पनायनारिति स्वभक्ताय नेत्रदानं कृत्वा तं 
परमशिवोऽन्वगृह्णात्। कूरत्ताழ்वान् इति विष्णुभक्ताग्रेसराय 
नयनदानेन तमनुजग्राह काञ्चीवरदराजः।  नीलकण्ठदीक्षिताय 
नयनप्रदानं कृत्वा श्रीमीनाक्षीदेवी नामसार्थक्यं प्राप। अनेन आनन्दसागरस्तवालोढनेन निमज्जनेन च अस्माभिः ज्ञायते 
यत् श्रीमीनाक्षीदेवीकृपापात्रा भूत्वा वयं सर्वे संसारसागरात् 
सन्तारिताः भवेम इत्युक्त्वा,
अप्राकृतीं मृदुलतामविचिन्त्य किञ्चित्                  
आलम्बितासि पदयोः सुदृढं मया यत्।                       
तन्मे भवार्णवनिमज्जनकातरस्य                            
मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ।।59।।                      
इति च मह्यं दत्तावसरेभ्यः सर्वेभ्यः धन्यवादं सादरं समर्प्य विरमामि।।

                     Image result for image of meenakshi

Thursday, 2 August 2018

नीलकण्ठदीक्षितस्य आनन्दसागरस्तवे श्रीदेवीमीनाक्षीमहिमा




                                     Image result for drawing image of  indian saivaite gurus


भूमिका
     संस्कृतवाङ्मये स्तोत्रग्रन्थानामाकारा ह्यनन्ता भवन्ति।  श्रुति-स्मृति-इतिहास-पुराण-आगमादिषु निस्सरन्ती भक्तिरूपा कीर्तिकलिता स्तुतिभागीरथी महाकाव्यादिकालादारभ्य गीतिकाव्यादिकालपर्यन्तमविरता अविच्छिन्न
रूपतया सांप्रतमपि प्रवहन्ती भासते। अग्नि-इन्द्र-वरुण-सवितृ-रुद्र-मरुत् 
प्रभृति वैदिकदेवतानां, महाविष्णु-परमशिव-गणपति-कार्तिकेयादि दैवतानां भार्गवी-भवानी-भारतीप्रभृति देवीनां स्तोत्राणां संख्या असंख्येति नात्र शाङ्क्यम्। एतादृशस्तोत्रेषु श्रीमन्नील कण्ठदीक्षिताख्य महाकवेः स्तोत्ररत्नमेकं विलसन्ति आनन्दसागरस्तवो नाम।।
     आनन्दसागरस्तवाख्ये स्तोत्रग्रन्थेऽस्मिन् श्रीमद्दीक्षितेन्द्रः श्रीमीनाक्षीदेव्यै चराचरजनन्यै स्वात्मार्पणं शरणागतिरूपेण करोति स्म। श्रीमद्दीक्षितेन्द्रस्य कवित्वं तावत्, तिरुमलैनायकमहाराजेन किमर्थं काकः काक काक इति शब्दायते इति पृष्टेषु सभाकविषु,
सीतेव राम इव क्षमया दयया भुवन इह का कः।
इत्यात्मघोषवचसा तज्जातीयानां तथैव संज्ञाऽऽसीत्।। इति श्लोकात्मकोत्तरेणानुमीयते तथा अनुमन्यते च।।
विवरणम्
     तमिल्नाडु राष्ट्रे विरिञ्चिपुरसमीपस्थे अडैयपल्लमिति ग्रामवर्ये श्रीमदाचार्यदीक्षितस्य पौत्राः, श्रीरङ्गराजदीक्षितस्य पुत्राः, श्रीमदप्पय्य दीक्षिताः इति महनीयाः अवतीर्णाः। तेषां कनिष्ठसोदरस्य श्रीमद् आच्चान्दीक्षितस्य पुत्रवर्यः श्रीमन्नारायणदीक्षितः अवततार। तस्य पत्नी श्रीभूमादेवी आसीत्। एतयोः द्वितीयः कुमारः महाकविनीलकण्ठ दीक्षितः।  गते षोडशे शताब्दे विजयनगरसाम्राजायं बहुधा प्राप्तभेदमितस्ततः तमिल्नाडु राष्ट्रे मधुरा नगरे तिरुमलैनायकस्य नेतृत्वे एकं प्रतिष्ठामगात्। तस्य सभायां महाकविनीलकण्ठदीक्षितः आस्थानपण्डितस्तथा मन्त्रिवर्यश्च अभवत्। एषः महाकविनीलकण्ठ दीक्षितः स्वस्मिन् शैशवे स्वपितामहस्याग्रजस्य श्रीमदप्पय्यदीक्षितस्य
अनुग्रहपात्रभूतोऽभवत्। स्वपितामहस्य ज्येष्ठस्य माहात्म्यमित्थं –
अतिगंभीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घ्यम्।
अविरलतरङ्गसङ्कुलमवैमि विज्ञानसागरं महताम्।। इति वर्णयति।।
     अयं महाकविः बाल्ये एव नलचरितं, गङ्गावतरणमिति काव्यद्वयं ग्रथितवान्।  स्वकीये गङ्गावतरणे अमुं विषयमधिकृत्य
कालं जेतुमुपायौ द्वौ कलिकल्मषसंप्लुतम्।
कथा वा निषधेशस्य काशी वा विश्वपाविनी।।  इति श्लोकेन गङ्गां गन्तुं निश्चितवान्, नलचरितरचनं कृतवानिति उल्लिलेख।।
     महाकविरयं मुकुन्दविलासः, रघुवीरस्तवः, नलचरित्रम्, गङ्गा
ऽवतरणम्, वैराग्यशतकम्, शिवलीलार्णवम्, नीलकण्ठविजयचम्पूः, सभारञ्जनशतकम्, कलिविडम्बनम्, शिवोत्कर्षमञ्जरी, शिवतत्त्व रहस्यम्, शान्तिविलासः, आनन्दसागरस्तवः इत्यादि महाकाव्य, खण्डकाव्य, चम्पूः, स्तोत्र, कदम्बादि काव्यवैचित्र्येण सहृदयहृदया- ह्लादमधुनापि कुर्वन्नस्ति।।
     एतेषु ग्रन्थेषु आनन्दसागरस्तवः अमुना महाकविना श्रीनीलकण्ठ दीक्षितेन स्वस्य अन्तिमकाले ग्रथितोऽभवत्। कदाचित् तिरुमलैनायकः मधुरापतिः मलयध्वजपाण्ड्यस्य कुमार्याः श्रीमीनाक्षीदेव्याः दिव्यमन्दिरे नूतनमण्डपमेकं प्रतिष्ठापयितुमैच्छत्। तदात्वे शिल्पशास्त्रनिपुणः कश्चित् स्थपतिः मण्डपनिर्माणसमापने महाराजस्य तिरुमलैनायकस्य प्रतिमां तथा तस्य पट्टमहिष्याः प्रतिमां च प्रकल्पनसमये वारं वारं भिन्ना जाता। तेन दुःखितः स्थपतिः नीलकण्ठदीक्षितोक्तेन सामुद्रिकाशास्त्राधारेणैव इत्थं जाता इति ज्ञात्वा समाश्वसितः। एकदा सपत्नीकः तिरुमलैनायकः नूतनमण्डपनिर्माणे शिल्पिनः क्रियाकौशलं दिदृक्षुस्तत्रागतः। पट्टमहिष्याः प्रतिमायां तस्याः ऊरुस्थले वर्तमानं भिन्नं दृष्ट्वा चकितः। विचार्यमाणे नीलकण्ठदीक्षितोक्तसामुद्रिका- शास्त्रानुसारं शिल्पिना कृतमित्थमिति ज्ञातवान्। महत्कोपाकुलः महाराजा राजसभां प्रतिनिवृत्य, नीलकण्ठदीक्षितमानय इति भटमेकं प्राहिणोत्। सोऽपि भटः राजाज्ञां शिरसि निधाय नीलकण्ठदीक्षितगृहं प्राप्तवान्। तदात्वे पूजागृहे श्रीमीनाक्षीदेव्याराधनतत्पराय नीलकण्ठ दीक्षिताय राजाज्ञा निवेदिता। ज्ञानदृष्ट्या सर्वं ज्ञातेन नीलकण्ठदीक्षितेन तदैव श्रीमीनाक्षीदेव्याराधननीराजनकर्पूरहारत्या स्वदृष्टियुगलहीनः स्वयं कारितः। अनन्तरं, तस्मै भटाय, "राज्ञा दास्यमानं दण्डं स्वयं स्वीकृतवनिति महाराजाय निवेदय" इत्युक्त्वा तं प्रेषयामास।  कलिमलेन मोहितं राजानं विचिन्त्य, नीलकण्ठदीक्षितः वारं वारं श्रीमीनाक्षीदेवीं बहुधा प्रणम्य, समर्च्य, "आनन्दसागरस्तवः" इति स्तोत्ररत्नं तदैव विरच्य श्रीमीनाक्षीदेवीं प्रस्तूय दृष्टिहीनाय स्वस्मै नेत्रसात्कुरु इति प्रार्थ्य, श्रीमीनाक्षीदेव्याः कृपाकटाक्षेण ईक्षणपुण्य भाग्यमलभत। एतज्ज्ञात्वा तिरुमलैनायकः भृशं दुःखितः नीलकण्ठस्य सविधे क्षमामयाचत, तथा श्रीमीनाक्षीदेवीमुद्दिश्य स्तवं चकर्तुं प्रार्थयत।। 

                     Image result for image of goddess meenakshi worshipped by Nilakantadeekshitha 
                          
विज्ञापनार्हविरलावसरानवाप्त्या                           
मन्दोद्यमे मयि दवीयसि विश्वमातुः। 
अव्याजभूतकरुणापवनापविद्धान्यन्तः 
स्मराम्यहमपाङ्गतरङ्गितानि।।1।।                           
 इति प्रथमश्लोके बाह्यचक्षुरिन्द्रियहीनः महाकविः ज्ञानचक्षुषा 
श्रीमीनाक्षीदेव्याः अपाङ्गतरङ्गितानि अन्तः स्मरामि इति सूचयति।             नवविधभक्तिषु नवमा आत्मनिवेदनमिति शरणागतिः।     आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्।           
रक्षिष्यतीति विश्वासः गोप्तृत्ववरणं तथा।।        
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।।
इति वेदान्तदेशिकस्य वचनानुसारं नीलकण्ठदीक्षितः                             
आत्मैव भार इति तं त्वयि यो निधत्ते                   
सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः।                       
विश्वत्र सात्र (विश्वस्य साक्षिणि) तु (स)विलक्षणलक्षणा या विस्रम्भसम्पदियमेव समस्तमङ्गि।।                         
प्रपत्तेः अङ्गेषु आनुकूल्यसङ्कल्पः तथा प्रातिकूल्यवर्जनमित्यादि 
हीनः स्वयमलसः भूत्वा, विश्वासमात्रयुक्तः त्वयि आत्मभारं 
समर्तयामि स्म इति वदति। एतत्पूर्वं, एवं गतस्य मम सांप्रतमेतदर्हं 
इति श्लोके  शरणागतेरङ्गं कार्पण्याख्यं निवेदयति। अनन्तरं,            
न ज्ञायते मम हितं नितरामुपाये                        
दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि।             
तत्त्वामनन्यशरणः शरणं प्रपद्ये                         
मीनाक्षि विश्वजननीं जननीं ममैव।।32।।                    
इति श्लोके शरणं प्रपद्ये इति उक्त्वा शरणागतिं विज्ञापयति।


                   Image result for image of goddess meenakshi worshipped by Nilakantadeekshitha


Wednesday, 25 July 2018

भूगोलवर्णनम् Part II




                                                       Image result for image of earth according to bhagavatam


मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा
मेरोः चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ॥११॥

चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधा-श्चत्वारः पादपप्रवराः पर्वत
केतवइवाधिसहस्रयोजनोन्नाहास्तावद्विटप-विततयः शतयोजन
परिणाहाः ॥१२॥

ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥१३॥

देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥१४॥

येष्वमरपरिवृढाः सह सुरललनाललाम-यूथपतय उपदेवगणै
रुपगीयमानमहिमानः किल विहरन्ति ॥१५॥

मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेव-चूतशिरसो गिरिशिखरस्थूलानि फला-न्यमृतकल्पानि पतन्ति ॥१६॥

तेषां शीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेन-अरुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृत-
मुपप्लावयति ॥१७॥

यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजन-वधूनामवयवस्पर्श
सुगन्धवातो दशयोजनं समन्तादनुवासयति ॥१८॥

एवं जम्बूफलानामत्युच्चनिपातविशीर्णाना-मनस्थिप्रायाणामिभ
कायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुत-
योजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृत
मुपस्यन्दयति ॥१९॥

तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेना-नुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं
भवति  ॥२०॥

यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटि
सूत्राद्याभरणरूपेण खलु धारयन्ति ॥२१॥

यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनिःसृताः
पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणा-
त्मानमिलावृतमनुमोदयन्ति ॥२२॥

या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छत योजनमनुवासयति ॥२३॥

एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो
नीचीनाः पयोदधि-मधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः
सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्तमुत्तरेणेलावृतमुपयो
जयन्ति ॥२४॥

                            Image result for image of earth according to bhagavatam

यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेद
दौर्गन्ध्यजराऽऽमय-मृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा
भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥२५॥

कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिर-पतङ्गरुचकनिषध
शिनीवासकपिलशङ्ख-वैदूर्यजारुधिहंसऋषभनागकालञ्जर-
नारदादयो विंशति गिरयो मेरोः कर्णिकाया इव केसरभूता
मूलदेशे परित उपकॢप्ताः ॥२६॥

जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजन-सहस्रमुदगायतौ द्विसहस्रं
पृथुतुङ्गौ भवतः एवमपरेण पवनपारियात्रौ दक्षिणेन कैलास
करवीरौ प्रागायता-वेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः
परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः ॥२७॥

मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजन
साहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति ॥२८॥

तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं
तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ॥२९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥१६॥



                                             Image result for image of earth according to bhagavatam  


समापनम् ঃ-
स्थूलभूतानां भूगोलखगोलयोर्विराट्ब्रह्माण्डस्य च वर्णनं भगवतः
स्थूलरूपनिरूपणाभिप्रायेण बोध्यम्, न तु भौगोलिकज्ञान
संपादनाय;  परितः परिवर्तनशीले अस्मञ्जगति क्वचित्कालविशेषे लिखितस्य भूगोलवर्णनस्य सदैवोपयोगासंभवात्।  अतो न तत्रेदानीन्तनदृष्टभूगोलवर्णनेन सङ्गतिरन्वेष्टवया। आधुनिकैर्हि स्थूलदृष्ट्या समक्षं दृश्यमानस्य स्थूलजगतो वर्णनं क्रियते।  महर्षिभिस्तु योगशक्त्या मनसा प्रत्यक्षीक्रियमाणानां सूक्ष्मलोकानां चित्रणं विहितमित्युभयत्र सामयाभावः सुस्पष्ट एव।  तस्मात् भगवतः स्थूलरूपानुध्यानार्थमेव र्विराट्ब्रह्माण्डवर्णनमिति नात्र विसंवादः।  तथा च शुकेनाप्युक्तम् – स्थूले भगवतो रूपे मनस्सन्धारयेत् धिया इति। न चैतावता पुराणानामप्रामाण्यं शङ्क्यम्, पयसामर्णव इव वचसां परमात्मन्येव पर्यवसानमिति कृत्वा परमात्मपरतया पौराणिकवर्णनस्य सर्वथा प्रमाणभूतत्वो-
पगमात्।। इति गीतामुद्रणालयप्रकाशकेन घनश्यामदासेनोक्तं स्मार्यं भवति॥    भक्तिमात्रप्रधानं हि श्रीमद्भागवतपुराणम्। भक्तिस्तावत् कलौ युगे बलीया वर्तते। भक्तिज्ञानविरागाणां सुखमुत्पद्यते कथमिति चेत् श्रीमद्भागवतपुराणं उत्तरं ददाति। कर्मबन्धनमोचना भक्तिरेकं साधनं भवति। यतो हि भक्तिस्साधनारूपा, नतु साध्य रूपा। साध्यं तावत् जीवात्मापरमात्मनोरैक्यमिति। सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति भगवद्वचनं मनसि निधाय, श्रवण-कीर्तन- स्मरण- पादसेवन-अर्चन- वन्दन-दास्य- सख्य-आत्मनिवेदनमिति नवविधभक्त्या भगवान् श्रीमन्नारायणः स्तोतव्यः इति श्रीमद्भागवतपुराणस्य बीजनिकषांशः। यतो हि उच्यते तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा। हरिर्हि साध्यते भक्त्या इति श्रीमद्भागवतपुराणमाहात्म्यद्वितीयाध्याये सूचिता।
किं बहुणा कलौ भोगवती वार्ता भवरोगविनाशिनी इत्युक्त्वा समापयामि ॥


                           Image result for image of earth according to bhagavatam

LAXMI PANDA BY SAVIE KARNEL

    Laxmi Panda: Netaji’s Youngest Spy Finally Gets Her Due Savie Karnel’s new book revives the forgotten heroine of the INA for today’s r...